सुबन्तावली ?कण्टकवता

Roma

स्त्रीएकद्विबहु
प्रथमाकण्टकवता कण्टकवते कण्टकवताः
सम्बोधनम्कण्टकवते कण्टकवते कण्टकवताः
द्वितीयाकण्टकवताम् कण्टकवते कण्टकवताः
तृतीयाकण्टकवतया कण्टकवताभ्याम् कण्टकवताभिः
चतुर्थीकण्टकवतायै कण्टकवताभ्याम् कण्टकवताभ्यः
पञ्चमीकण्टकवतायाः कण्टकवताभ्याम् कण्टकवताभ्यः
षष्ठीकण्टकवतायाः कण्टकवतयोः कण्टकवतानाम्
सप्तमीकण्टकवतायाम् कण्टकवतयोः कण्टकवतासु

अव्यय ॰कण्टकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria