सुबन्तावली ?कण्टकप्रतिच्छेदन

Roma

पुमान्एकद्विबहु
प्रथमाकण्टकप्रतिच्छेदनः कण्टकप्रतिच्छेदनौ कण्टकप्रतिच्छेदनाः
सम्बोधनम्कण्टकप्रतिच्छेदन कण्टकप्रतिच्छेदनौ कण्टकप्रतिच्छेदनाः
द्वितीयाकण्टकप्रतिच्छेदनम् कण्टकप्रतिच्छेदनौ कण्टकप्रतिच्छेदनान्
तृतीयाकण्टकप्रतिच्छेदनेन कण्टकप्रतिच्छेदनाभ्याम् कण्टकप्रतिच्छेदनैः कण्टकप्रतिच्छेदनेभिः
चतुर्थीकण्टकप्रतिच्छेदनाय कण्टकप्रतिच्छेदनाभ्याम् कण्टकप्रतिच्छेदनेभ्यः
पञ्चमीकण्टकप्रतिच्छेदनात् कण्टकप्रतिच्छेदनाभ्याम् कण्टकप्रतिच्छेदनेभ्यः
षष्ठीकण्टकप्रतिच्छेदनस्य कण्टकप्रतिच्छेदनयोः कण्टकप्रतिच्छेदनानाम्
सप्तमीकण्टकप्रतिच्छेदने कण्टकप्रतिच्छेदनयोः कण्टकप्रतिच्छेदनेषु

समास कण्टकप्रतिच्छेदन

अव्यय ॰कण्टकप्रतिच्छेदनम् ॰कण्टकप्रतिच्छेदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria