सुबन्तावली ?कण्टकफल

Roma

पुमान्एकद्विबहु
प्रथमाकण्टकफलः कण्टकफलौ कण्टकफलाः
सम्बोधनम्कण्टकफल कण्टकफलौ कण्टकफलाः
द्वितीयाकण्टकफलम् कण्टकफलौ कण्टकफलान्
तृतीयाकण्टकफलेन कण्टकफलाभ्याम् कण्टकफलैः कण्टकफलेभिः
चतुर्थीकण्टकफलाय कण्टकफलाभ्याम् कण्टकफलेभ्यः
पञ्चमीकण्टकफलात् कण्टकफलाभ्याम् कण्टकफलेभ्यः
षष्ठीकण्टकफलस्य कण्टकफलयोः कण्टकफलानाम्
सप्तमीकण्टकफले कण्टकफलयोः कण्टकफलेषु

समास कण्टकफल

अव्यय ॰कण्टकफलम् ॰कण्टकफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria