सुबन्तावली ?कण्टकद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाकण्टकद्रुमः कण्टकद्रुमौ कण्टकद्रुमाः
सम्बोधनम्कण्टकद्रुम कण्टकद्रुमौ कण्टकद्रुमाः
द्वितीयाकण्टकद्रुमम् कण्टकद्रुमौ कण्टकद्रुमान्
तृतीयाकण्टकद्रुमेण कण्टकद्रुमाभ्याम् कण्टकद्रुमैः कण्टकद्रुमेभिः
चतुर्थीकण्टकद्रुमाय कण्टकद्रुमाभ्याम् कण्टकद्रुमेभ्यः
पञ्चमीकण्टकद्रुमात् कण्टकद्रुमाभ्याम् कण्टकद्रुमेभ्यः
षष्ठीकण्टकद्रुमस्य कण्टकद्रुमयोः कण्टकद्रुमाणाम्
सप्तमीकण्टकद्रुमे कण्टकद्रुमयोः कण्टकद्रुमेषु

समास कण्टकद्रुम

अव्यय ॰कण्टकद्रुमम् ॰कण्टकद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria