Declension table of ?kaṇḍūyanakā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūyanakā kaṇḍūyanake kaṇḍūyanakāḥ
Vocativekaṇḍūyanake kaṇḍūyanake kaṇḍūyanakāḥ
Accusativekaṇḍūyanakām kaṇḍūyanake kaṇḍūyanakāḥ
Instrumentalkaṇḍūyanakayā kaṇḍūyanakābhyām kaṇḍūyanakābhiḥ
Dativekaṇḍūyanakāyai kaṇḍūyanakābhyām kaṇḍūyanakābhyaḥ
Ablativekaṇḍūyanakāyāḥ kaṇḍūyanakābhyām kaṇḍūyanakābhyaḥ
Genitivekaṇḍūyanakāyāḥ kaṇḍūyanakayoḥ kaṇḍūyanakānām
Locativekaṇḍūyanakāyām kaṇḍūyanakayoḥ kaṇḍūyanakāsu

Adverb -kaṇḍūyanakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria