Declension table of ?kaṇḍūna

Deva

MasculineSingularDualPlural
Nominativekaṇḍūnaḥ kaṇḍūnau kaṇḍūnāḥ
Vocativekaṇḍūna kaṇḍūnau kaṇḍūnāḥ
Accusativekaṇḍūnam kaṇḍūnau kaṇḍūnān
Instrumentalkaṇḍūnena kaṇḍūnābhyām kaṇḍūnaiḥ kaṇḍūnebhiḥ
Dativekaṇḍūnāya kaṇḍūnābhyām kaṇḍūnebhyaḥ
Ablativekaṇḍūnāt kaṇḍūnābhyām kaṇḍūnebhyaḥ
Genitivekaṇḍūnasya kaṇḍūnayoḥ kaṇḍūnānām
Locativekaṇḍūne kaṇḍūnayoḥ kaṇḍūneṣu

Compound kaṇḍūna -

Adverb -kaṇḍūnam -kaṇḍūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria