Declension table of ?kaṇḍūmatī

Deva

FeminineSingularDualPlural
Nominativekaṇḍūmatī kaṇḍūmatyau kaṇḍūmatyaḥ
Vocativekaṇḍūmati kaṇḍūmatyau kaṇḍūmatyaḥ
Accusativekaṇḍūmatīm kaṇḍūmatyau kaṇḍūmatīḥ
Instrumentalkaṇḍūmatyā kaṇḍūmatībhyām kaṇḍūmatībhiḥ
Dativekaṇḍūmatyai kaṇḍūmatībhyām kaṇḍūmatībhyaḥ
Ablativekaṇḍūmatyāḥ kaṇḍūmatībhyām kaṇḍūmatībhyaḥ
Genitivekaṇḍūmatyāḥ kaṇḍūmatyoḥ kaṇḍūmatīnām
Locativekaṇḍūmatyām kaṇḍūmatyoḥ kaṇḍūmatīṣu

Compound kaṇḍūmati - kaṇḍūmatī -

Adverb -kaṇḍūmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria