सुबन्तावली ?कण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकण्डिष्यन्ती कण्डिष्यन्त्यौ कण्डिष्यन्त्यः
सम्बोधनम्कण्डिष्यन्ति कण्डिष्यन्त्यौ कण्डिष्यन्त्यः
द्वितीयाकण्डिष्यन्तीम् कण्डिष्यन्त्यौ कण्डिष्यन्तीः
तृतीयाकण्डिष्यन्त्या कण्डिष्यन्तीभ्याम् कण्डिष्यन्तीभिः
चतुर्थीकण्डिष्यन्त्यै कण्डिष्यन्तीभ्याम् कण्डिष्यन्तीभ्यः
पञ्चमीकण्डिष्यन्त्याः कण्डिष्यन्तीभ्याम् कण्डिष्यन्तीभ्यः
षष्ठीकण्डिष्यन्त्याः कण्डिष्यन्त्योः कण्डिष्यन्तीनाम्
सप्तमीकण्डिष्यन्त्याम् कण्डिष्यन्त्योः कण्डिष्यन्तीषु

समास कण्डिष्यन्ति कण्डिष्यन्ती

अव्यय ॰कण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria