सुबन्तावली ?कण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्डिष्यमाणः कण्डिष्यमाणौ कण्डिष्यमाणाः
सम्बोधनम्कण्डिष्यमाण कण्डिष्यमाणौ कण्डिष्यमाणाः
द्वितीयाकण्डिष्यमाणम् कण्डिष्यमाणौ कण्डिष्यमाणान्
तृतीयाकण्डिष्यमाणेन कण्डिष्यमाणाभ्याम् कण्डिष्यमाणैः कण्डिष्यमाणेभिः
चतुर्थीकण्डिष्यमाणाय कण्डिष्यमाणाभ्याम् कण्डिष्यमाणेभ्यः
पञ्चमीकण्डिष्यमाणात् कण्डिष्यमाणाभ्याम् कण्डिष्यमाणेभ्यः
षष्ठीकण्डिष्यमाणस्य कण्डिष्यमाणयोः कण्डिष्यमाणानाम्
सप्तमीकण्डिष्यमाणे कण्डिष्यमाणयोः कण्डिष्यमाणेषु

समास कण्डिष्यमाण

अव्यय ॰कण्डिष्यमाणम् ॰कण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria