Declension table of ?kaṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativekaṇḍayitavyam kaṇḍayitavye kaṇḍayitavyāni
Vocativekaṇḍayitavya kaṇḍayitavye kaṇḍayitavyāni
Accusativekaṇḍayitavyam kaṇḍayitavye kaṇḍayitavyāni
Instrumentalkaṇḍayitavyena kaṇḍayitavyābhyām kaṇḍayitavyaiḥ
Dativekaṇḍayitavyāya kaṇḍayitavyābhyām kaṇḍayitavyebhyaḥ
Ablativekaṇḍayitavyāt kaṇḍayitavyābhyām kaṇḍayitavyebhyaḥ
Genitivekaṇḍayitavyasya kaṇḍayitavyayoḥ kaṇḍayitavyānām
Locativekaṇḍayitavye kaṇḍayitavyayoḥ kaṇḍayitavyeṣu

Compound kaṇḍayitavya -

Adverb -kaṇḍayitavyam -kaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria