Declension table of ?kaṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativekaṇḍayitavyaḥ kaṇḍayitavyau kaṇḍayitavyāḥ
Vocativekaṇḍayitavya kaṇḍayitavyau kaṇḍayitavyāḥ
Accusativekaṇḍayitavyam kaṇḍayitavyau kaṇḍayitavyān
Instrumentalkaṇḍayitavyena kaṇḍayitavyābhyām kaṇḍayitavyaiḥ kaṇḍayitavyebhiḥ
Dativekaṇḍayitavyāya kaṇḍayitavyābhyām kaṇḍayitavyebhyaḥ
Ablativekaṇḍayitavyāt kaṇḍayitavyābhyām kaṇḍayitavyebhyaḥ
Genitivekaṇḍayitavyasya kaṇḍayitavyayoḥ kaṇḍayitavyānām
Locativekaṇḍayitavye kaṇḍayitavyayoḥ kaṇḍayitavyeṣu

Compound kaṇḍayitavya -

Adverb -kaṇḍayitavyam -kaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria