Declension table of ?kaṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṇḍayiṣyan kaṇḍayiṣyantau kaṇḍayiṣyantaḥ
Vocativekaṇḍayiṣyan kaṇḍayiṣyantau kaṇḍayiṣyantaḥ
Accusativekaṇḍayiṣyantam kaṇḍayiṣyantau kaṇḍayiṣyataḥ
Instrumentalkaṇḍayiṣyatā kaṇḍayiṣyadbhyām kaṇḍayiṣyadbhiḥ
Dativekaṇḍayiṣyate kaṇḍayiṣyadbhyām kaṇḍayiṣyadbhyaḥ
Ablativekaṇḍayiṣyataḥ kaṇḍayiṣyadbhyām kaṇḍayiṣyadbhyaḥ
Genitivekaṇḍayiṣyataḥ kaṇḍayiṣyatoḥ kaṇḍayiṣyatām
Locativekaṇḍayiṣyati kaṇḍayiṣyatoḥ kaṇḍayiṣyatsu

Compound kaṇḍayiṣyat -

Adverb -kaṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria