Declension table of ?kaṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍayiṣyantī kaṇḍayiṣyantyau kaṇḍayiṣyantyaḥ
Vocativekaṇḍayiṣyanti kaṇḍayiṣyantyau kaṇḍayiṣyantyaḥ
Accusativekaṇḍayiṣyantīm kaṇḍayiṣyantyau kaṇḍayiṣyantīḥ
Instrumentalkaṇḍayiṣyantyā kaṇḍayiṣyantībhyām kaṇḍayiṣyantībhiḥ
Dativekaṇḍayiṣyantyai kaṇḍayiṣyantībhyām kaṇḍayiṣyantībhyaḥ
Ablativekaṇḍayiṣyantyāḥ kaṇḍayiṣyantībhyām kaṇḍayiṣyantībhyaḥ
Genitivekaṇḍayiṣyantyāḥ kaṇḍayiṣyantyoḥ kaṇḍayiṣyantīnām
Locativekaṇḍayiṣyantyām kaṇḍayiṣyantyoḥ kaṇḍayiṣyantīṣu

Compound kaṇḍayiṣyanti - kaṇḍayiṣyantī -

Adverb -kaṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria