सुबन्तावली ?कण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकण्डयिष्यन्ती कण्डयिष्यन्त्यौ कण्डयिष्यन्त्यः
सम्बोधनम्कण्डयिष्यन्ति कण्डयिष्यन्त्यौ कण्डयिष्यन्त्यः
द्वितीयाकण्डयिष्यन्तीम् कण्डयिष्यन्त्यौ कण्डयिष्यन्तीः
तृतीयाकण्डयिष्यन्त्या कण्डयिष्यन्तीभ्याम् कण्डयिष्यन्तीभिः
चतुर्थीकण्डयिष्यन्त्यै कण्डयिष्यन्तीभ्याम् कण्डयिष्यन्तीभ्यः
पञ्चमीकण्डयिष्यन्त्याः कण्डयिष्यन्तीभ्याम् कण्डयिष्यन्तीभ्यः
षष्ठीकण्डयिष्यन्त्याः कण्डयिष्यन्त्योः कण्डयिष्यन्तीनाम्
सप्तमीकण्डयिष्यन्त्याम् कण्डयिष्यन्त्योः कण्डयिष्यन्तीषु

समास कण्डयिष्यन्ति कण्डयिष्यन्ती

अव्यय ॰कण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria