सुबन्तावली ?कण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्डयिष्यमाणः कण्डयिष्यमाणौ कण्डयिष्यमाणाः
सम्बोधनम्कण्डयिष्यमाण कण्डयिष्यमाणौ कण्डयिष्यमाणाः
द्वितीयाकण्डयिष्यमाणम् कण्डयिष्यमाणौ कण्डयिष्यमाणान्
तृतीयाकण्डयिष्यमाणेन कण्डयिष्यमाणाभ्याम् कण्डयिष्यमाणैः कण्डयिष्यमाणेभिः
चतुर्थीकण्डयिष्यमाणाय कण्डयिष्यमाणाभ्याम् कण्डयिष्यमाणेभ्यः
पञ्चमीकण्डयिष्यमाणात् कण्डयिष्यमाणाभ्याम् कण्डयिष्यमाणेभ्यः
षष्ठीकण्डयिष्यमाणस्य कण्डयिष्यमाणयोः कण्डयिष्यमाणानाम्
सप्तमीकण्डयिष्यमाणे कण्डयिष्यमाणयोः कण्डयिष्यमाणेषु

समास कण्डयिष्यमाण

अव्यय ॰कण्डयिष्यमाणम् ॰कण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria