Declension table of ?kaṇḍayat

Deva

NeuterSingularDualPlural
Nominativekaṇḍayat kaṇḍayantī kaṇḍayatī kaṇḍayanti
Vocativekaṇḍayat kaṇḍayantī kaṇḍayatī kaṇḍayanti
Accusativekaṇḍayat kaṇḍayantī kaṇḍayatī kaṇḍayanti
Instrumentalkaṇḍayatā kaṇḍayadbhyām kaṇḍayadbhiḥ
Dativekaṇḍayate kaṇḍayadbhyām kaṇḍayadbhyaḥ
Ablativekaṇḍayataḥ kaṇḍayadbhyām kaṇḍayadbhyaḥ
Genitivekaṇḍayataḥ kaṇḍayatoḥ kaṇḍayatām
Locativekaṇḍayati kaṇḍayatoḥ kaṇḍayatsu

Adverb -kaṇḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria