Declension table of ?kaṇḍayat

Deva

MasculineSingularDualPlural
Nominativekaṇḍayan kaṇḍayantau kaṇḍayantaḥ
Vocativekaṇḍayan kaṇḍayantau kaṇḍayantaḥ
Accusativekaṇḍayantam kaṇḍayantau kaṇḍayataḥ
Instrumentalkaṇḍayatā kaṇḍayadbhyām kaṇḍayadbhiḥ
Dativekaṇḍayate kaṇḍayadbhyām kaṇḍayadbhyaḥ
Ablativekaṇḍayataḥ kaṇḍayadbhyām kaṇḍayadbhyaḥ
Genitivekaṇḍayataḥ kaṇḍayatoḥ kaṇḍayatām
Locativekaṇḍayati kaṇḍayatoḥ kaṇḍayatsu

Compound kaṇḍayat -

Adverb -kaṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria