Declension table of ?kaṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativekaṇḍayamānā kaṇḍayamāne kaṇḍayamānāḥ
Vocativekaṇḍayamāne kaṇḍayamāne kaṇḍayamānāḥ
Accusativekaṇḍayamānām kaṇḍayamāne kaṇḍayamānāḥ
Instrumentalkaṇḍayamānayā kaṇḍayamānābhyām kaṇḍayamānābhiḥ
Dativekaṇḍayamānāyai kaṇḍayamānābhyām kaṇḍayamānābhyaḥ
Ablativekaṇḍayamānāyāḥ kaṇḍayamānābhyām kaṇḍayamānābhyaḥ
Genitivekaṇḍayamānāyāḥ kaṇḍayamānayoḥ kaṇḍayamānānām
Locativekaṇḍayamānāyām kaṇḍayamānayoḥ kaṇḍayamānāsu

Adverb -kaṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria