Declension table of ?kaṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativekaṇḍayamānam kaṇḍayamāne kaṇḍayamānāni
Vocativekaṇḍayamāna kaṇḍayamāne kaṇḍayamānāni
Accusativekaṇḍayamānam kaṇḍayamāne kaṇḍayamānāni
Instrumentalkaṇḍayamānena kaṇḍayamānābhyām kaṇḍayamānaiḥ
Dativekaṇḍayamānāya kaṇḍayamānābhyām kaṇḍayamānebhyaḥ
Ablativekaṇḍayamānāt kaṇḍayamānābhyām kaṇḍayamānebhyaḥ
Genitivekaṇḍayamānasya kaṇḍayamānayoḥ kaṇḍayamānānām
Locativekaṇḍayamāne kaṇḍayamānayoḥ kaṇḍayamāneṣu

Compound kaṇḍayamāna -

Adverb -kaṇḍayamānam -kaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria