Declension table of ?kaṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativekaṇḍayamānaḥ kaṇḍayamānau kaṇḍayamānāḥ
Vocativekaṇḍayamāna kaṇḍayamānau kaṇḍayamānāḥ
Accusativekaṇḍayamānam kaṇḍayamānau kaṇḍayamānān
Instrumentalkaṇḍayamānena kaṇḍayamānābhyām kaṇḍayamānaiḥ kaṇḍayamānebhiḥ
Dativekaṇḍayamānāya kaṇḍayamānābhyām kaṇḍayamānebhyaḥ
Ablativekaṇḍayamānāt kaṇḍayamānābhyām kaṇḍayamānebhyaḥ
Genitivekaṇḍayamānasya kaṇḍayamānayoḥ kaṇḍayamānānām
Locativekaṇḍayamāne kaṇḍayamānayoḥ kaṇḍayamāneṣu

Compound kaṇḍayamāna -

Adverb -kaṇḍayamānam -kaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria