सुबन्तावली ?कञ्जवदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकञ्जवदनम् कञ्जवदने कञ्जवदनानि
सम्बोधनम्कञ्जवदन कञ्जवदने कञ्जवदनानि
द्वितीयाकञ्जवदनम् कञ्जवदने कञ्जवदनानि
तृतीयाकञ्जवदनेन कञ्जवदनाभ्याम् कञ्जवदनैः
चतुर्थीकञ्जवदनाय कञ्जवदनाभ्याम् कञ्जवदनेभ्यः
पञ्चमीकञ्जवदनात् कञ्जवदनाभ्याम् कञ्जवदनेभ्यः
षष्ठीकञ्जवदनस्य कञ्जवदनयोः कञ्जवदनानाम्
सप्तमीकञ्जवदने कञ्जवदनयोः कञ्जवदनेषु

समास कञ्जवदन

अव्यय ॰कञ्जवदनम् ॰कञ्जवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria