Declension table of ?kañcya

Deva

MasculineSingularDualPlural
Nominativekañcyaḥ kañcyau kañcyāḥ
Vocativekañcya kañcyau kañcyāḥ
Accusativekañcyam kañcyau kañcyān
Instrumentalkañcyena kañcyābhyām kañcyaiḥ kañcyebhiḥ
Dativekañcyāya kañcyābhyām kañcyebhyaḥ
Ablativekañcyāt kañcyābhyām kañcyebhyaḥ
Genitivekañcyasya kañcyayoḥ kañcyānām
Locativekañcye kañcyayoḥ kañcyeṣu

Compound kañcya -

Adverb -kañcyam -kañcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria