Declension table of kañcukīya

Deva

MasculineSingularDualPlural
Nominativekañcukīyaḥ kañcukīyau kañcukīyāḥ
Vocativekañcukīya kañcukīyau kañcukīyāḥ
Accusativekañcukīyam kañcukīyau kañcukīyān
Instrumentalkañcukīyena kañcukīyābhyām kañcukīyaiḥ kañcukīyebhiḥ
Dativekañcukīyāya kañcukīyābhyām kañcukīyebhyaḥ
Ablativekañcukīyāt kañcukīyābhyām kañcukīyebhyaḥ
Genitivekañcukīyasya kañcukīyayoḥ kañcukīyānām
Locativekañcukīye kañcukīyayoḥ kañcukīyeṣu

Compound kañcukīya -

Adverb -kañcukīyam -kañcukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria