Declension table of ?kañcitavya

Deva

MasculineSingularDualPlural
Nominativekañcitavyaḥ kañcitavyau kañcitavyāḥ
Vocativekañcitavya kañcitavyau kañcitavyāḥ
Accusativekañcitavyam kañcitavyau kañcitavyān
Instrumentalkañcitavyena kañcitavyābhyām kañcitavyaiḥ kañcitavyebhiḥ
Dativekañcitavyāya kañcitavyābhyām kañcitavyebhyaḥ
Ablativekañcitavyāt kañcitavyābhyām kañcitavyebhyaḥ
Genitivekañcitavyasya kañcitavyayoḥ kañcitavyānām
Locativekañcitavye kañcitavyayoḥ kañcitavyeṣu

Compound kañcitavya -

Adverb -kañcitavyam -kañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria