Declension table of ?kañcitavatī

Deva

FeminineSingularDualPlural
Nominativekañcitavatī kañcitavatyau kañcitavatyaḥ
Vocativekañcitavati kañcitavatyau kañcitavatyaḥ
Accusativekañcitavatīm kañcitavatyau kañcitavatīḥ
Instrumentalkañcitavatyā kañcitavatībhyām kañcitavatībhiḥ
Dativekañcitavatyai kañcitavatībhyām kañcitavatībhyaḥ
Ablativekañcitavatyāḥ kañcitavatībhyām kañcitavatībhyaḥ
Genitivekañcitavatyāḥ kañcitavatyoḥ kañcitavatīnām
Locativekañcitavatyām kañcitavatyoḥ kañcitavatīṣu

Compound kañcitavati - kañcitavatī -

Adverb -kañcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria