Declension table of ?kañcitavat

Deva

NeuterSingularDualPlural
Nominativekañcitavat kañcitavantī kañcitavatī kañcitavanti
Vocativekañcitavat kañcitavantī kañcitavatī kañcitavanti
Accusativekañcitavat kañcitavantī kañcitavatī kañcitavanti
Instrumentalkañcitavatā kañcitavadbhyām kañcitavadbhiḥ
Dativekañcitavate kañcitavadbhyām kañcitavadbhyaḥ
Ablativekañcitavataḥ kañcitavadbhyām kañcitavadbhyaḥ
Genitivekañcitavataḥ kañcitavatoḥ kañcitavatām
Locativekañcitavati kañcitavatoḥ kañcitavatsu

Adverb -kañcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria