Declension table of ?kañcitavat

Deva

MasculineSingularDualPlural
Nominativekañcitavān kañcitavantau kañcitavantaḥ
Vocativekañcitavan kañcitavantau kañcitavantaḥ
Accusativekañcitavantam kañcitavantau kañcitavataḥ
Instrumentalkañcitavatā kañcitavadbhyām kañcitavadbhiḥ
Dativekañcitavate kañcitavadbhyām kañcitavadbhyaḥ
Ablativekañcitavataḥ kañcitavadbhyām kañcitavadbhyaḥ
Genitivekañcitavataḥ kañcitavatoḥ kañcitavatām
Locativekañcitavati kañcitavatoḥ kañcitavatsu

Compound kañcitavat -

Adverb -kañcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria