Declension table of ?kañcitā

Deva

FeminineSingularDualPlural
Nominativekañcitā kañcite kañcitāḥ
Vocativekañcite kañcite kañcitāḥ
Accusativekañcitām kañcite kañcitāḥ
Instrumentalkañcitayā kañcitābhyām kañcitābhiḥ
Dativekañcitāyai kañcitābhyām kañcitābhyaḥ
Ablativekañcitāyāḥ kañcitābhyām kañcitābhyaḥ
Genitivekañcitāyāḥ kañcitayoḥ kañcitānām
Locativekañcitāyām kañcitayoḥ kañcitāsu

Adverb -kañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria