Declension table of ?kañcita

Deva

MasculineSingularDualPlural
Nominativekañcitaḥ kañcitau kañcitāḥ
Vocativekañcita kañcitau kañcitāḥ
Accusativekañcitam kañcitau kañcitān
Instrumentalkañcitena kañcitābhyām kañcitaiḥ kañcitebhiḥ
Dativekañcitāya kañcitābhyām kañcitebhyaḥ
Ablativekañcitāt kañcitābhyām kañcitebhyaḥ
Genitivekañcitasya kañcitayoḥ kañcitānām
Locativekañcite kañcitayoḥ kañciteṣu

Compound kañcita -

Adverb -kañcitam -kañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria