Declension table of ?kañciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekañciṣyamāṇam kañciṣyamāṇe kañciṣyamāṇāni
Vocativekañciṣyamāṇa kañciṣyamāṇe kañciṣyamāṇāni
Accusativekañciṣyamāṇam kañciṣyamāṇe kañciṣyamāṇāni
Instrumentalkañciṣyamāṇena kañciṣyamāṇābhyām kañciṣyamāṇaiḥ
Dativekañciṣyamāṇāya kañciṣyamāṇābhyām kañciṣyamāṇebhyaḥ
Ablativekañciṣyamāṇāt kañciṣyamāṇābhyām kañciṣyamāṇebhyaḥ
Genitivekañciṣyamāṇasya kañciṣyamāṇayoḥ kañciṣyamāṇānām
Locativekañciṣyamāṇe kañciṣyamāṇayoḥ kañciṣyamāṇeṣu

Compound kañciṣyamāṇa -

Adverb -kañciṣyamāṇam -kañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria