Declension table of ?kañcanīya

Deva

NeuterSingularDualPlural
Nominativekañcanīyam kañcanīye kañcanīyāni
Vocativekañcanīya kañcanīye kañcanīyāni
Accusativekañcanīyam kañcanīye kañcanīyāni
Instrumentalkañcanīyena kañcanīyābhyām kañcanīyaiḥ
Dativekañcanīyāya kañcanīyābhyām kañcanīyebhyaḥ
Ablativekañcanīyāt kañcanīyābhyām kañcanīyebhyaḥ
Genitivekañcanīyasya kañcanīyayoḥ kañcanīyānām
Locativekañcanīye kañcanīyayoḥ kañcanīyeṣu

Compound kañcanīya -

Adverb -kañcanīyam -kañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria