Declension table of ?kṣviḍyat

Deva

NeuterSingularDualPlural
Nominativekṣviḍyat kṣviḍyantī kṣviḍyatī kṣviḍyanti
Vocativekṣviḍyat kṣviḍyantī kṣviḍyatī kṣviḍyanti
Accusativekṣviḍyat kṣviḍyantī kṣviḍyatī kṣviḍyanti
Instrumentalkṣviḍyatā kṣviḍyadbhyām kṣviḍyadbhiḥ
Dativekṣviḍyate kṣviḍyadbhyām kṣviḍyadbhyaḥ
Ablativekṣviḍyataḥ kṣviḍyadbhyām kṣviḍyadbhyaḥ
Genitivekṣviḍyataḥ kṣviḍyatoḥ kṣviḍyatām
Locativekṣviḍyati kṣviḍyatoḥ kṣviḍyatsu

Adverb -kṣviḍyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria