Declension table of ?kṣviḍyat

Deva

MasculineSingularDualPlural
Nominativekṣviḍyan kṣviḍyantau kṣviḍyantaḥ
Vocativekṣviḍyan kṣviḍyantau kṣviḍyantaḥ
Accusativekṣviḍyantam kṣviḍyantau kṣviḍyataḥ
Instrumentalkṣviḍyatā kṣviḍyadbhyām kṣviḍyadbhiḥ
Dativekṣviḍyate kṣviḍyadbhyām kṣviḍyadbhyaḥ
Ablativekṣviḍyataḥ kṣviḍyadbhyām kṣviḍyadbhyaḥ
Genitivekṣviḍyataḥ kṣviḍyatoḥ kṣviḍyatām
Locativekṣviḍyati kṣviḍyatoḥ kṣviḍyatsu

Compound kṣviḍyat -

Adverb -kṣviḍyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria