सुबन्तावली ?क्ष्विड्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्ष्विड्यन्ती क्ष्विड्यन्त्यौ क्ष्विड्यन्त्यः
सम्बोधनम्क्ष्विड्यन्ति क्ष्विड्यन्त्यौ क्ष्विड्यन्त्यः
द्वितीयाक्ष्विड्यन्तीम् क्ष्विड्यन्त्यौ क्ष्विड्यन्तीः
तृतीयाक्ष्विड्यन्त्या क्ष्विड्यन्तीभ्याम् क्ष्विड्यन्तीभिः
चतुर्थीक्ष्विड्यन्त्यै क्ष्विड्यन्तीभ्याम् क्ष्विड्यन्तीभ्यः
पञ्चमीक्ष्विड्यन्त्याः क्ष्विड्यन्तीभ्याम् क्ष्विड्यन्तीभ्यः
षष्ठीक्ष्विड्यन्त्याः क्ष्विड्यन्त्योः क्ष्विड्यन्तीनाम्
सप्तमीक्ष्विड्यन्त्याम् क्ष्विड्यन्त्योः क्ष्विड्यन्तीषु

समास क्ष्विड्यन्ति क्ष्विड्यन्ती

अव्यय ॰क्ष्विड्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria