Declension table of ?kṣviḍyantī

Deva

FeminineSingularDualPlural
Nominativekṣviḍyantī kṣviḍyantyau kṣviḍyantyaḥ
Vocativekṣviḍyanti kṣviḍyantyau kṣviḍyantyaḥ
Accusativekṣviḍyantīm kṣviḍyantyau kṣviḍyantīḥ
Instrumentalkṣviḍyantyā kṣviḍyantībhyām kṣviḍyantībhiḥ
Dativekṣviḍyantyai kṣviḍyantībhyām kṣviḍyantībhyaḥ
Ablativekṣviḍyantyāḥ kṣviḍyantībhyām kṣviḍyantībhyaḥ
Genitivekṣviḍyantyāḥ kṣviḍyantyoḥ kṣviḍyantīnām
Locativekṣviḍyantyām kṣviḍyantyoḥ kṣviḍyantīṣu

Compound kṣviḍyanti - kṣviḍyantī -

Adverb -kṣviḍyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria