Declension table of ?kṣviḍyamānā

Deva

FeminineSingularDualPlural
Nominativekṣviḍyamānā kṣviḍyamāne kṣviḍyamānāḥ
Vocativekṣviḍyamāne kṣviḍyamāne kṣviḍyamānāḥ
Accusativekṣviḍyamānām kṣviḍyamāne kṣviḍyamānāḥ
Instrumentalkṣviḍyamānayā kṣviḍyamānābhyām kṣviḍyamānābhiḥ
Dativekṣviḍyamānāyai kṣviḍyamānābhyām kṣviḍyamānābhyaḥ
Ablativekṣviḍyamānāyāḥ kṣviḍyamānābhyām kṣviḍyamānābhyaḥ
Genitivekṣviḍyamānāyāḥ kṣviḍyamānayoḥ kṣviḍyamānānām
Locativekṣviḍyamānāyām kṣviḍyamānayoḥ kṣviḍyamānāsu

Adverb -kṣviḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria