Declension table of ?kṣviḍyamāna

Deva

NeuterSingularDualPlural
Nominativekṣviḍyamānam kṣviḍyamāne kṣviḍyamānāni
Vocativekṣviḍyamāna kṣviḍyamāne kṣviḍyamānāni
Accusativekṣviḍyamānam kṣviḍyamāne kṣviḍyamānāni
Instrumentalkṣviḍyamānena kṣviḍyamānābhyām kṣviḍyamānaiḥ
Dativekṣviḍyamānāya kṣviḍyamānābhyām kṣviḍyamānebhyaḥ
Ablativekṣviḍyamānāt kṣviḍyamānābhyām kṣviḍyamānebhyaḥ
Genitivekṣviḍyamānasya kṣviḍyamānayoḥ kṣviḍyamānānām
Locativekṣviḍyamāne kṣviḍyamānayoḥ kṣviḍyamāneṣu

Compound kṣviḍyamāna -

Adverb -kṣviḍyamānam -kṣviḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria