सुबन्तावली ?क्ष्वेल्यमान

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेल्यमानः क्ष्वेल्यमानौ क्ष्वेल्यमानाः
सम्बोधनम्क्ष्वेल्यमान क्ष्वेल्यमानौ क्ष्वेल्यमानाः
द्वितीयाक्ष्वेल्यमानम् क्ष्वेल्यमानौ क्ष्वेल्यमानान्
तृतीयाक्ष्वेल्यमानेन क्ष्वेल्यमानाभ्याम् क्ष्वेल्यमानैः क्ष्वेल्यमानेभिः
चतुर्थीक्ष्वेल्यमानाय क्ष्वेल्यमानाभ्याम् क्ष्वेल्यमानेभ्यः
पञ्चमीक्ष्वेल्यमानात् क्ष्वेल्यमानाभ्याम् क्ष्वेल्यमानेभ्यः
षष्ठीक्ष्वेल्यमानस्य क्ष्वेल्यमानयोः क्ष्वेल्यमानानाम्
सप्तमीक्ष्वेल्यमाने क्ष्वेल्यमानयोः क्ष्वेल्यमानेषु

समास क्ष्वेल्यमान

अव्यय ॰क्ष्वेल्यमानम् ॰क्ष्वेल्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria