Declension table of ?kṣvelyamāna

Deva

MasculineSingularDualPlural
Nominativekṣvelyamānaḥ kṣvelyamānau kṣvelyamānāḥ
Vocativekṣvelyamāna kṣvelyamānau kṣvelyamānāḥ
Accusativekṣvelyamānam kṣvelyamānau kṣvelyamānān
Instrumentalkṣvelyamānena kṣvelyamānābhyām kṣvelyamānaiḥ kṣvelyamānebhiḥ
Dativekṣvelyamānāya kṣvelyamānābhyām kṣvelyamānebhyaḥ
Ablativekṣvelyamānāt kṣvelyamānābhyām kṣvelyamānebhyaḥ
Genitivekṣvelyamānasya kṣvelyamānayoḥ kṣvelyamānānām
Locativekṣvelyamāne kṣvelyamānayoḥ kṣvelyamāneṣu

Compound kṣvelyamāna -

Adverb -kṣvelyamānam -kṣvelyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria