Declension table of ?kṣvelitavya

Deva

NeuterSingularDualPlural
Nominativekṣvelitavyam kṣvelitavye kṣvelitavyāni
Vocativekṣvelitavya kṣvelitavye kṣvelitavyāni
Accusativekṣvelitavyam kṣvelitavye kṣvelitavyāni
Instrumentalkṣvelitavyena kṣvelitavyābhyām kṣvelitavyaiḥ
Dativekṣvelitavyāya kṣvelitavyābhyām kṣvelitavyebhyaḥ
Ablativekṣvelitavyāt kṣvelitavyābhyām kṣvelitavyebhyaḥ
Genitivekṣvelitavyasya kṣvelitavyayoḥ kṣvelitavyānām
Locativekṣvelitavye kṣvelitavyayoḥ kṣvelitavyeṣu

Compound kṣvelitavya -

Adverb -kṣvelitavyam -kṣvelitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria