Declension table of ?kṣveliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣveliṣyamāṇā kṣveliṣyamāṇe kṣveliṣyamāṇāḥ
Vocativekṣveliṣyamāṇe kṣveliṣyamāṇe kṣveliṣyamāṇāḥ
Accusativekṣveliṣyamāṇām kṣveliṣyamāṇe kṣveliṣyamāṇāḥ
Instrumentalkṣveliṣyamāṇayā kṣveliṣyamāṇābhyām kṣveliṣyamāṇābhiḥ
Dativekṣveliṣyamāṇāyai kṣveliṣyamāṇābhyām kṣveliṣyamāṇābhyaḥ
Ablativekṣveliṣyamāṇāyāḥ kṣveliṣyamāṇābhyām kṣveliṣyamāṇābhyaḥ
Genitivekṣveliṣyamāṇāyāḥ kṣveliṣyamāṇayoḥ kṣveliṣyamāṇānām
Locativekṣveliṣyamāṇāyām kṣveliṣyamāṇayoḥ kṣveliṣyamāṇāsu

Adverb -kṣveliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria