Declension table of ?kṣvelamāna

Deva

NeuterSingularDualPlural
Nominativekṣvelamānam kṣvelamāne kṣvelamānāni
Vocativekṣvelamāna kṣvelamāne kṣvelamānāni
Accusativekṣvelamānam kṣvelamāne kṣvelamānāni
Instrumentalkṣvelamānena kṣvelamānābhyām kṣvelamānaiḥ
Dativekṣvelamānāya kṣvelamānābhyām kṣvelamānebhyaḥ
Ablativekṣvelamānāt kṣvelamānābhyām kṣvelamānebhyaḥ
Genitivekṣvelamānasya kṣvelamānayoḥ kṣvelamānānām
Locativekṣvelamāne kṣvelamānayoḥ kṣvelamāneṣu

Compound kṣvelamāna -

Adverb -kṣvelamānam -kṣvelamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria