Declension table of ?kṣveḍyamāna

Deva

NeuterSingularDualPlural
Nominativekṣveḍyamānam kṣveḍyamāne kṣveḍyamānāni
Vocativekṣveḍyamāna kṣveḍyamāne kṣveḍyamānāni
Accusativekṣveḍyamānam kṣveḍyamāne kṣveḍyamānāni
Instrumentalkṣveḍyamānena kṣveḍyamānābhyām kṣveḍyamānaiḥ
Dativekṣveḍyamānāya kṣveḍyamānābhyām kṣveḍyamānebhyaḥ
Ablativekṣveḍyamānāt kṣveḍyamānābhyām kṣveḍyamānebhyaḥ
Genitivekṣveḍyamānasya kṣveḍyamānayoḥ kṣveḍyamānānām
Locativekṣveḍyamāne kṣveḍyamānayoḥ kṣveḍyamāneṣu

Compound kṣveḍyamāna -

Adverb -kṣveḍyamānam -kṣveḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria