Declension table of ?kṣveḍyamāna

Deva

MasculineSingularDualPlural
Nominativekṣveḍyamānaḥ kṣveḍyamānau kṣveḍyamānāḥ
Vocativekṣveḍyamāna kṣveḍyamānau kṣveḍyamānāḥ
Accusativekṣveḍyamānam kṣveḍyamānau kṣveḍyamānān
Instrumentalkṣveḍyamānena kṣveḍyamānābhyām kṣveḍyamānaiḥ kṣveḍyamānebhiḥ
Dativekṣveḍyamānāya kṣveḍyamānābhyām kṣveḍyamānebhyaḥ
Ablativekṣveḍyamānāt kṣveḍyamānābhyām kṣveḍyamānebhyaḥ
Genitivekṣveḍyamānasya kṣveḍyamānayoḥ kṣveḍyamānānām
Locativekṣveḍyamāne kṣveḍyamānayoḥ kṣveḍyamāneṣu

Compound kṣveḍyamāna -

Adverb -kṣveḍyamānam -kṣveḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria