Declension table of ?kṣveḍya

Deva

NeuterSingularDualPlural
Nominativekṣveḍyam kṣveḍye kṣveḍyāni
Vocativekṣveḍya kṣveḍye kṣveḍyāni
Accusativekṣveḍyam kṣveḍye kṣveḍyāni
Instrumentalkṣveḍyena kṣveḍyābhyām kṣveḍyaiḥ
Dativekṣveḍyāya kṣveḍyābhyām kṣveḍyebhyaḥ
Ablativekṣveḍyāt kṣveḍyābhyām kṣveḍyebhyaḥ
Genitivekṣveḍyasya kṣveḍyayoḥ kṣveḍyānām
Locativekṣveḍye kṣveḍyayoḥ kṣveḍyeṣu

Compound kṣveḍya -

Adverb -kṣveḍyam -kṣveḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria