Declension table of ?kṣveḍitavyā

Deva

FeminineSingularDualPlural
Nominativekṣveḍitavyā kṣveḍitavye kṣveḍitavyāḥ
Vocativekṣveḍitavye kṣveḍitavye kṣveḍitavyāḥ
Accusativekṣveḍitavyām kṣveḍitavye kṣveḍitavyāḥ
Instrumentalkṣveḍitavyayā kṣveḍitavyābhyām kṣveḍitavyābhiḥ
Dativekṣveḍitavyāyai kṣveḍitavyābhyām kṣveḍitavyābhyaḥ
Ablativekṣveḍitavyāyāḥ kṣveḍitavyābhyām kṣveḍitavyābhyaḥ
Genitivekṣveḍitavyāyāḥ kṣveḍitavyayoḥ kṣveḍitavyānām
Locativekṣveḍitavyāyām kṣveḍitavyayoḥ kṣveḍitavyāsu

Adverb -kṣveḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria