Declension table of ?kṣveḍitavya

Deva

NeuterSingularDualPlural
Nominativekṣveḍitavyam kṣveḍitavye kṣveḍitavyāni
Vocativekṣveḍitavya kṣveḍitavye kṣveḍitavyāni
Accusativekṣveḍitavyam kṣveḍitavye kṣveḍitavyāni
Instrumentalkṣveḍitavyena kṣveḍitavyābhyām kṣveḍitavyaiḥ
Dativekṣveḍitavyāya kṣveḍitavyābhyām kṣveḍitavyebhyaḥ
Ablativekṣveḍitavyāt kṣveḍitavyābhyām kṣveḍitavyebhyaḥ
Genitivekṣveḍitavyasya kṣveḍitavyayoḥ kṣveḍitavyānām
Locativekṣveḍitavye kṣveḍitavyayoḥ kṣveḍitavyeṣu

Compound kṣveḍitavya -

Adverb -kṣveḍitavyam -kṣveḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria