Declension table of ?kṣveḍitavatī

Deva

FeminineSingularDualPlural
Nominativekṣveḍitavatī kṣveḍitavatyau kṣveḍitavatyaḥ
Vocativekṣveḍitavati kṣveḍitavatyau kṣveḍitavatyaḥ
Accusativekṣveḍitavatīm kṣveḍitavatyau kṣveḍitavatīḥ
Instrumentalkṣveḍitavatyā kṣveḍitavatībhyām kṣveḍitavatībhiḥ
Dativekṣveḍitavatyai kṣveḍitavatībhyām kṣveḍitavatībhyaḥ
Ablativekṣveḍitavatyāḥ kṣveḍitavatībhyām kṣveḍitavatībhyaḥ
Genitivekṣveḍitavatyāḥ kṣveḍitavatyoḥ kṣveḍitavatīnām
Locativekṣveḍitavatyām kṣveḍitavatyoḥ kṣveḍitavatīṣu

Compound kṣveḍitavati - kṣveḍitavatī -

Adverb -kṣveḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria