Declension table of ?kṣveḍitavat

Deva

NeuterSingularDualPlural
Nominativekṣveḍitavat kṣveḍitavantī kṣveḍitavatī kṣveḍitavanti
Vocativekṣveḍitavat kṣveḍitavantī kṣveḍitavatī kṣveḍitavanti
Accusativekṣveḍitavat kṣveḍitavantī kṣveḍitavatī kṣveḍitavanti
Instrumentalkṣveḍitavatā kṣveḍitavadbhyām kṣveḍitavadbhiḥ
Dativekṣveḍitavate kṣveḍitavadbhyām kṣveḍitavadbhyaḥ
Ablativekṣveḍitavataḥ kṣveḍitavadbhyām kṣveḍitavadbhyaḥ
Genitivekṣveḍitavataḥ kṣveḍitavatoḥ kṣveḍitavatām
Locativekṣveḍitavati kṣveḍitavatoḥ kṣveḍitavatsu

Adverb -kṣveḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria