Declension table of ?kṣveḍitavat

Deva

MasculineSingularDualPlural
Nominativekṣveḍitavān kṣveḍitavantau kṣveḍitavantaḥ
Vocativekṣveḍitavan kṣveḍitavantau kṣveḍitavantaḥ
Accusativekṣveḍitavantam kṣveḍitavantau kṣveḍitavataḥ
Instrumentalkṣveḍitavatā kṣveḍitavadbhyām kṣveḍitavadbhiḥ
Dativekṣveḍitavate kṣveḍitavadbhyām kṣveḍitavadbhyaḥ
Ablativekṣveḍitavataḥ kṣveḍitavadbhyām kṣveḍitavadbhyaḥ
Genitivekṣveḍitavataḥ kṣveḍitavatoḥ kṣveḍitavatām
Locativekṣveḍitavati kṣveḍitavatoḥ kṣveḍitavatsu

Compound kṣveḍitavat -

Adverb -kṣveḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria